आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

भू (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमभवति भवतः भवन्ति
मध्यमभवसि भवथः भवथ
उत्तमभवामि भवावः भवामः
कर्मणिएकःद्वौबहवः
प्रथमभूयते भूयेते भूयन्ते
मध्यमभूयसे भूयेथे भूयध्वे
उत्तमभूये भूयावहे भूयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: वृत् / वम् / दृश् / जृम्भ् / चर्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम