आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

नि + अस् (दिवादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमअस्यति अस्यतः अस्यन्ति
मध्यमअस्यसि अस्यथः अस्यथ
उत्तमअस्यामि अस्यावः अस्यामः
कर्मणिएकःद्वौबहवः
प्रथमअस्यते अस्येते अस्यन्ते
मध्यमअस्यसे अस्येथे अस्यध्वे
उत्तमअस्ये अस्यावहे अस्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: तम् / नश् / शम् / क्लिद् / जॄ
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम