आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

नि + वा (अदादिः, मध्यम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमवाति वातः वान्ति
मध्यमवासि वाथः वाथ
उत्तमवामि वावः वामः
कर्मणिएकःद्वौबहवः
प्रथमवीयते वीयेते वीयन्ते
मध्यमवीयसे वीयेथे वीयध्वे
उत्तमवीये वीयावहे वीयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: अस् / चक्ष् / दिह् / या / ख्या
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम