आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

नि + वस् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमवसति वसतः वसन्ति
मध्यमवससि वसथः वसथ
उत्तमवसामि वसावः वसामः
कर्मणिएकःद्वौबहवः
प्रथमउष्यते उष्येते उष्यन्ते
मध्यमउष्यसे उष्येथे उष्यध्वे
उत्तमउष्ये उष्यावहे उष्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: गम् / वृत् / हृ / जै / जि
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम