आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

नि + यम् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमयच्छति यच्छतः यच्छन्ति
मध्यमयच्छसि यच्छथः यच्छथ
उत्तमयच्छामि यच्छावः यच्छामः
कर्मणिएकःद्वौबहवः
प्रथमयम्यते यम्येते यम्यन्ते
मध्यमयम्यसे यम्येथे यम्यध्वे
उत्तमयम्ये यम्यावहे यम्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: जि / वप् / पच् / त्यज् / पा
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम