आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

निदानप्राग्रूपलक्षणोपशयाप्ति (इकारान्तः, स्त्रिलिङ्गम्) समास split: निदान-प्राग्रूप-लक्षण-उपशय-आप्ति
पुमान्एकःद्वौबहवः
प्रथमानिदानप्राग्रूपलक्षणोपशयाप्तिः निदानप्राग्रूपलक्षणोपशयाप्ती निदानप्राग्रूपलक्षणोपशयाप्तयः
सम्बोधनम्निदानप्राग्रूपलक्षणोपशयाप्ते निदानप्राग्रूपलक्षणोपशयाप्ती निदानप्राग्रूपलक्षणोपशयाप्तयः
द्वितीयानिदानप्राग्रूपलक्षणोपशयाप्तिम् निदानप्राग्रूपलक्षणोपशयाप्ती निदानप्राग्रूपलक्षणोपशयाप्तीन्
तृतीयानिदानप्राग्रूपलक्षणोपशयाप्तिना निदानप्राग्रूपलक्षणोपशयाप्तिभ्याम् निदानप्राग्रूपलक्षणोपशयाप्तिभिः
चतुर्थीनिदानप्राग्रूपलक्षणोपशयाप्तये निदानप्राग्रूपलक्षणोपशयाप्तिभ्याम् निदानप्राग्रूपलक्षणोपशयाप्तिभ्यः
पञ्चमीनिदानप्राग्रूपलक्षणोपशयाप्तेः निदानप्राग्रूपलक्षणोपशयाप्तिभ्याम् निदानप्राग्रूपलक्षणोपशयाप्तिभ्यः
षष्ठीनिदानप्राग्रूपलक्षणोपशयाप्तेः निदानप्राग्रूपलक्षणोपशयाप्त्योः निदानप्राग्रूपलक्षणोपशयाप्तीनाम्
सप्तमीनिदानप्राग्रूपलक्षणोपशयाप्तौ निदानप्राग्रूपलक्षणोपशयाप्त्योः निदानप्राग्रूपलक्षणोपशयाप्तिषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: प्रकृति / आदि / त्रि
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी