आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

नि + खन् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमखनति खनतः खनन्ति
मध्यमखनसि खनथः खनथ
उत्तमखनामि खनावः खनामः
आत्मनेपदेएकःद्वौबहवः
प्रथमखनते खनेते खनन्ते
मध्यमखनसे खनेथे खनध्वे
उत्तमखने खनावहे खनामहे
कर्मणिएकःद्वौबहवः
प्रथमखायते | खन्यते खायेते | खन्येते खायन्ते | खन्यन्ते
मध्यमखायसे | खन्यसे खायेथे | खन्येथे खायध्वे | खन्यध्वे
उत्तमखाये | खन्ये खायावहे | खन्यावहे खायामहे | खन्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: वस् / पा / हृ / वृत् / तॄ
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम