आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

दर्शनस्पर्शनप्रश्न (अकारान्तः, पुंलिङ्गम्) समास split: दर्शन-स्पर्शन-प्रश्नैः
पुमान्एकःद्वौबहवः
प्रथमादर्शनस्पर्शनप्रश्नः दर्शनस्पर्शनप्रश्नौ दर्शनस्पर्शनप्रश्नाः
सम्बोधनम्दर्शनस्पर्शनप्रश्न दर्शनस्पर्शनप्रश्नौ दर्शनस्पर्शनप्रश्नाः
द्वितीयादर्शनस्पर्शनप्रश्नम् दर्शनस्पर्शनप्रश्नौ दर्शनस्पर्शनप्रश्नान्
तृतीयादर्शनस्पर्शनप्रश्नेन दर्शनस्पर्शनप्रश्नाभ्याम् दर्शनस्पर्शनप्रश्नैः
चतुर्थीदर्शनस्पर्शनप्रश्नाय दर्शनस्पर्शनप्रश्नाभ्याम् दर्शनस्पर्शनप्रश्नेभ्यः
पञ्चमीदर्शनस्पर्शनप्रश्नात् दर्शनस्पर्शनप्रश्नाभ्याम् दर्शनस्पर्शनप्रश्नेभ्यः
षष्ठीदर्शनस्पर्शनप्रश्नस्य दर्शनस्पर्शनप्रश्नयोः दर्शनस्पर्शनप्रश्नानाम्
सप्तमीदर्शनस्पर्शनप्रश्ने दर्शनस्पर्शनप्रश्नयोः दर्शनस्पर्शनप्रश्नेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: सविपर्यय / खर / अन्य / मल / सम
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी