आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

तन् (तनादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमतनोति तनुतः तन्वन्ति
मध्यमतनोषि तनुथः तनुथ
उत्तमतनोमि तन्वः | तनुवः तन्मः | तनुमः
आत्मनेपदेएकःद्वौबहवः
प्रथमतनुते तन्वाते तन्वते
मध्यमतनुषे तन्वाथे तनुध्वे
उत्तमतन्वे तन्वहे | तनुवहे तन्महे | तनुमहे
कर्मणिएकःद्वौबहवः
प्रथमतन्यते तन्येते तन्यन्ते
मध्यमतन्यसे तन्येथे तन्यध्वे
उत्तमतन्ये तन्यावहे तन्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: कृ
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम