आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

तप् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमतपयति तपयतः तपयन्ति
मध्यमतपयसि तपयथः तपयथ
उत्तमतपयामि तपयावः तपयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमतपयते तपयेते तपयन्ते
मध्यमतपयसे तपयेथे तपयध्वे
उत्तमतपये तपयावहे तपयामहे
कर्मणिएकःद्वौबहवः
प्रथमतप्यते | तप्यति तप्येते तप्यन्ते
मध्यमतप्यसे तप्येथे तप्यध्वे
उत्तमतप्ये तप्यावहे तप्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: कुप् / धूप् / क्षल् / पीड् / ईर्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम