आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

तड् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमतडयति तडयतः तडयन्ति
मध्यमतडयसि तडयथः तडयथ
उत्तमतडयामि तडयावः तडयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमतडयते तडयेते तडयन्ते
मध्यमतडयसे तडयेथे तडयध्वे
उत्तमतडये तडयावहे तडयामहे
कर्मणिएकःद्वौबहवः
प्रथमतड्यते तड्येते तड्यन्ते
मध्यमतड्यसे तड्येथे तड्यध्वे
उत्तमतड्ये तड्यावहे तड्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: पाल् / अर्च् / क्षल् / कुप् / ईर्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम