आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

तॄ (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमतिरति | तरति तिरतः | तरतः तिरन्ति | तरन्ति
मध्यमतिरसि | तरसि तिरथः | तरथः तिरथ | तरथ
उत्तमतिरामि | तरामि तिरावः | तरावः तिरामः | तरामः
कर्मणिएकःद्वौबहवः
प्रथमतीर्यते तीर्येते तीर्यन्ते
मध्यमतीर्यसे तीर्येथे तीर्यध्वे
उत्तमतीर्ये तीर्यावहे तीर्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: ईर्ष्य् / वप् / कित् / ईक्ष् / उष्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम