आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

तमस् (सकारान्तः, नपुंसकलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमातमाः तमसौ तमसः
सम्बोधनम्तमः तमसौ तमसः
द्वितीयातमसम् तमसौ तमसः
तृतीयातमसा तमोभ्याम् तमोभिः
चतुर्थीतमसे तमोभ्याम् तमोभ्यः
पञ्चमीतमसः तमोभ्याम् तमोभ्यः
षष्ठीतमसः तमसोः तमसाम्
सप्तमीतमसि तमसोः तमःसु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: रजस् / आयुस् / मनस् / आयुस्
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी