आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

जाङ्गल (अकारान्तः, नपुंसकलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमाजाङगलः जाङगलौ जाङगलाः
सम्बोधनम्जाङगल जाङगलौ जाङगलाः
द्वितीयाजाङगलम् जाङगलौ जाङगलान्
तृतीयाजाङगलेन जाङगलाभ्याम् जाङगलैः
चतुर्थीजाङगलाय जाङगलाभ्याम् जाङगलेभ्यः
पञ्चमीजाङगलात् जाङगलाभ्याम् जाङगलेभ्यः
षष्ठीजाङगलस्य जाङगलयोः जाङगलानाम्
सप्तमीजाङगले जाङगलयोः जाङगलेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: वीर्य / द्रव्य / यथापूर्व / द्रव्य / अङ्ग
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी