आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

हा (जुहोत्यादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमजहाति जहीतः | जहितः जहति
मध्यमजहासि जहीथः | जहिथः जहीथ | जहिथ
उत्तमजहामि जहीवः | जहिवः जहीमः | जहिमः
कर्मणिएकःद्वौबहवः
प्रथमहीयते हीयेते हीयन्ते
मध्यमहीयसे हीयेथे हीयध्वे
उत्तमहीये हीयावहे हीयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: धा / दा
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम