आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

जि (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमजयति जयतः जयन्ति
मध्यमजयसि जयथः जयथ
उत्तमजयामि जयावः जयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमजयते जयेते जयन्ते
मध्यमजयसे जयेथे जयध्वे
उत्तमजये जयावहे जयामहे
कर्मणिएकःद्वौबहवः
प्रथमजीयते जीयेते जीयन्ते
मध्यमजीयसे जीयेथे जीयध्वे
उत्तमजीये जीयावहे जीयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: ईक्ष् / उष् / वृत् / क्रम् / चेष्ट्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम