आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

चि (स्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमचिनोति चिनुतः चिन्वन्ति
मध्यमचिनोषि चिनुथः चिनुथ
उत्तमचिनोमि चिन्वः | चिनुवः चिन्मः | चिनुमः
आत्मनेपदेएकःद्वौबहवः
प्रथमचिनुते चिन्वाते चिन्वते
मध्यमचिनुषे चिन्वाथे चिनुध्वे
उत्तमचिन्वे चिन्वहे | चिनुवहे चिन्महे | चिनुमहे
कर्मणिएकःद्वौबहवः
प्रथमचीयते चीयेते चीयन्ते
मध्यमचीयसे चीयेथे चीयध्वे
उत्तमचीये चीयावहे चीयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: आप्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम