आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

चिन्त् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमचिन्तयति चिन्तयतः चिन्तयन्ति
मध्यमचिन्तयसि चिन्तयथः चिन्तयथ
उत्तमचिन्तयामि चिन्तयावः चिन्तयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमचिन्तयते चिन्तयेते चिन्तयन्ते
मध्यमचिन्तयसे चिन्तयेथे चिन्तयध्वे
उत्तमचिन्तये चिन्तयावहे चिन्तयामहे
कर्मणिएकःद्वौबहवः
प्रथमचिन्त्यते चिन्त्येते चिन्त्यन्ते
मध्यमचिन्त्यसे चिन्त्येथे चिन्त्यध्वे
उत्तमचिन्त्ये चिन्त्यावहे चिन्त्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: अर्च् / तप् / अञ्ज् / तड् / चल्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम