आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

चल् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमचलयति चलयतः चलयन्ति
मध्यमचलयसि चलयथः चलयथ
उत्तमचलयामि चलयावः चलयामः
कर्मणिएकःद्वौबहवः
प्रथमचल्यते चल्येते चल्यन्ते
मध्यमचल्यसे चल्येथे चल्यध्वे
उत्तमचल्ये चल्यावहे चल्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: तड् / तप् / धूप् / पीड् / क्षल्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम