आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

चर् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमचरति चरतः चरन्ति
मध्यमचरसि चरथः चरथ
उत्तमचरामि चरावः चरामः
कर्मणिएकःद्वौबहवः
प्रथमचर्यते चर्येते चर्यन्ते
मध्यमचर्यसे चर्येथे चर्यध्वे
उत्तमचर्ये चर्यावहे चर्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: वम् / पा / जि / तॄ / गम्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम