आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

कामयमान (अकारान्तः, नपुंसकलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमाकामयमानः कामयमानौ कामयमानाः
सम्बोधनम्कामयमान कामयमानौ कामयमानाः
द्वितीयाकामयमानम् कामयमानौ कामयमानान्
तृतीयाकामयमानेन कामयमानाभ्याम् कामयमानैः
चतुर्थीकामयमानाय कामयमानाभ्याम् कामयमानेभ्यः
पञ्चमीकामयमानात् कामयमानाभ्याम् कामयमानेभ्यः
षष्ठीकामयमानस्य कामयमानयोः कामयमानानाम्
सप्तमीकामयमाने कामयमानयोः कामयमानेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी