आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

उष् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमओषति ओषतः ओषन्ति
मध्यमओषसि ओषथः ओषथ
उत्तमओषामि ओषावः ओषामः
कर्मणिएकःद्वौबहवः
प्रथमउष्यते उष्येते उष्यन्ते
मध्यमउष्यसे उष्येथे उष्यध्वे
उत्तमउष्ये उष्यावहे उष्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: जि / वम् / वस् / स्था / ईर्ष्य्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम