आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

उप + लिख् (तुदादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमलिखति लिखतः लिखन्ति
मध्यमलिखसि लिखथः लिखथ
उत्तमलिखामि लिखावः लिखामः
कर्मणिएकःद्वौबहवः
प्रथमलिख्यते लिख्येते लिख्यन्ते
मध्यमलिख्यसे लिख्येथे लिख्यध्वे
उत्तमलिख्ये लिख्यावहे लिख्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: तुद् / क्षिप् / दिश् / इष् / लिप्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम