आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

उप + हृ (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमहरति हरतः हरन्ति
मध्यमहरसि हरथः हरथ
उत्तमहरामि हरावः हरामः
आत्मनेपदेएकःद्वौबहवः
प्रथमहरते हरेते हरन्ते
मध्यमहरसे हरेथे हरध्वे
उत्तमहरे हरावहे हरामहे
कर्मणिएकःद्वौबहवः
प्रथमह्रियते ह्रियेते ह्रियन्ते
मध्यमह्रियसे ह्रियेथे ह्रियध्वे
उत्तमह्रिये ह्रियावहे ह्रियामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: वृत् / दह् / स्था / ध्यै / कित्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम