आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

उप + शम् (दिवादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमशाम्यति शाम्यतः शाम्यन्ति
मध्यमशाम्यसि शाम्यथः शाम्यथ
उत्तमशाम्यामि शाम्यावः शाम्यामः

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: कुप् / शो / जॄ / तम् / क्लिद्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम