आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

उत् + वम् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमवमति वमतः वमन्ति
मध्यमवमसि वमथः वमथ
उत्तमवमामि वमावः वमामः
कर्मणिएकःद्वौबहवः
प्रथमवम्यते वम्येते वम्यन्ते
मध्यमवम्यसे वम्येथे वम्यध्वे
उत्तमवम्ये वम्यावहे वम्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: वृत् / वस् / क्रम् / स्था / पच्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम