आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

उत् + ईर् (चुरादिः, प्रथम पुरुष)
आत्मनेपदेएकःद्वौबहवः
प्रथमईरयते ईरयेते ईरयन्ते
मध्यमईरयसे ईरयेथे ईरयध्वे
उत्तमईरये ईरयावहे ईरयामहे
कर्मणिएकःद्वौबहवः
प्रथमईर्यते ईर्येते ईर्यन्ते
मध्यमईर्यसे ईर्येथे ईर्यध्वे
उत्तमईर्ये ईर्यावहे ईर्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: क्लप् / चिन्त् / कुप् / तड् / तप्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम