आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

ईर् (चुरादिः, प्रथम पुरुष)
आत्मनेपदेएकःद्वौबहवः
प्रथमईरयते ईरयेते ईरयन्ते
मध्यमईरयसे ईरयेथे ईरयध्वे
उत्तमईरये ईरयावहे ईरयामहे
कर्मणिएकःद्वौबहवः
प्रथमईर्यते ईर्येते ईर्यन्ते
मध्यमईर्यसे ईर्येथे ईर्यध्वे
उत्तमईर्ये ईर्यावहे ईर्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: पीड् / धूप् / अर्च् / क्लप् / कुप्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम