आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

आङ् + वप् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमवपति वपतः वपन्ति
मध्यमवपसि वपथः वपथ
उत्तमवपामि वपावः वपामः
आत्मनेपदेएकःद्वौबहवः
प्रथमवपते वपेते वपन्ते
मध्यमवपसे वपेथे वपध्वे
उत्तमवपे वपावहे वपामहे
कर्मणिएकःद्वौबहवः
प्रथमउप्यते उप्येते उप्यन्ते
मध्यमउप्यसे उप्येथे उप्यध्वे
उत्तमउप्ये उप्यावहे उप्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: पच् / चर् / यम् / दृश् / सृ
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम