आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

आङ् + पा (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमपिबति पिबतः पिबन्ति
मध्यमपिबसि पिबथः पिबथ
उत्तमपिबामि पिबावः पिबामः
कर्मणिएकःद्वौबहवः
प्रथमपीयते पीयेते पीयन्ते
मध्यमपीयसे पीयेथे पीयध्वे
उत्तमपीये पीयावहे पीयामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: चेष्ट् / सृ / जै / खन् / ध्यै
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम