आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अज् (भ्वादिः, उत्तम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमअजति अजतः अजन्ति
मध्यमअजसि अजथः अजथ
उत्तमअजामि अजावः अजामः
कर्मणिएकःद्वौबहवः
प्रथमअज्यते अज्येते अज्यन्ते
मध्यमअज्यसे अज्येथे अज्यध्वे
उत्तमअज्ये अज्यावहे अज्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: चर् / ईर्ष्य् / वस् / गम् / जृम्भ्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम