आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

आङ् + चर् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमचरति चरतः चरन्ति
मध्यमचरसि चरथः चरथ
उत्तमचरामि चरावः चरामः
कर्मणिएकःद्वौबहवः
प्रथमचर्यते चर्येते चर्यन्ते
मध्यमचर्यसे चर्येथे चर्यध्वे
उत्तमचर्ये चर्यावहे चर्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: वम् / ध्यै / जृम्भ् / त्यज् / पच्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम