आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

आङ् + चक्ष् (अदादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमचष्टि चष्टः चक्षन्ति
मध्यमचक्षि चष्ठः चष्ठ
उत्तमचक्ष्मि चक्ष्वः चक्ष्मः
आत्मनेपदेएकःद्वौबहवः
प्रथमचष्टे चक्षाते चक्षते
मध्यमचक्षे चक्षाथे चड्ढ्वे
उत्तमचक्षे चक्ष्वहे चक्ष्महे
कर्मणिएकःद्वौबहवः
प्रथमचक्ष्यते चक्ष्येते चक्ष्यन्ते
मध्यमचक्ष्यसे चक्ष्येथे चक्ष्यध्वे
उत्तमचक्ष्ये चक्ष्यावहे चक्ष्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: हन् / वा / दिह् / / ब्रू
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम