आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अस् (दिवादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमअस्यति अस्यतः अस्यन्ति
मध्यमअस्यसि अस्यथः अस्यथ
उत्तमअस्यामि अस्यावः अस्यामः
कर्मणिएकःद्वौबहवः
प्रथमअस्यते अस्येते अस्यन्ते
मध्यमअस्यसे अस्येथे अस्यध्वे
उत्तमअस्ये अस्यावहे अस्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: तम् / शम् / क्लिद् / कुप् / शो
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम