आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अश्विन् (नकारान्तः, पुंलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमाअश्वी अश्विनौ अश्विनः
सम्बोधनम्अश्विन् अश्विनौ अश्विनः
द्वितीयाअश्विनम् अश्विनौ अश्विनः
तृतीयाअश्विना अश्विभ्याम् अश्विभिः
चतुर्थीअश्विने अश्विभ्याम् अश्विभ्यः
पञ्चमीअश्विनः अश्विभ्याम् अश्विभ्यः
षष्ठीअश्विनः अश्विनोः अश्विनाम्
सप्तमीअश्विनि अश्विनोः अश्विषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try declining a word of the same type. For example: व्यापिन् / कालार्थर्मन् / ब्रह्मन्
Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी