आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अश् (क्र्यादिः, प्रथम पुरुष)
आत्मनेपदेएकःद्वौबहवः
प्रथमअश्नीते अश्नाते अश्नते
मध्यमअश्नीषे अश्नाथे अश्नीध्वे
उत्तमअश्ने अश्नीवहे अश्नीमहे
कर्मणिएकःद्वौबहवः
प्रथमअश्यते अश्येते अश्यन्ते
मध्यमअश्यसे अश्येथे अश्यध्वे
उत्तमअश्ये अश्यावहे अश्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: ज्या / ग्रह् / दॄ
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम