आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अव + आप् (स्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमआप्नोति आप्नुतः आप्नुवन्ति
मध्यमआप्नोषि आप्नुथः आप्नुथ
उत्तमआप्नोमि आप्नुवः आप्नुमः
कर्मणिएकःद्वौबहवः
प्रथमआप्यते आप्येते आप्यन्ते
मध्यमआप्यसे आप्येथे आप्यध्वे
उत्तमआप्ये आप्यावहे आप्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: चि
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम