आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अर्च् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमअर्चयति अर्चयतः अर्चयन्ति
मध्यमअर्चयसि अर्चयथः अर्चयथ
उत्तमअर्चयामि अर्चयावः अर्चयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमअर्चयते अर्चयेते अर्चयन्ते
मध्यमअर्चयसे अर्चयेथे अर्चयध्वे
उत्तमअर्चये अर्चयावहे अर्चयामहे
कर्मणिएकःद्वौबहवः
प्रथमअर्च्यते अर्च्येते अर्च्यन्ते
मध्यमअर्च्यसे अर्च्येथे अर्च्यध्वे
उत्तमअर्च्ये अर्च्यावहे अर्च्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: क्षल् / तप् / कुप् / पीड् / अञ्ज्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम