आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

ब्रू (अदादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमब्रवीति ब्रूतः ब्रुवन्ति
मध्यमब्रवीषि ब्रूथः ब्रूथ
उत्तमब्रूमि | ब्रवीमि ब्रूवः ब्रूमः
आत्मनेपदेएकःद्वौबहवः
प्रथमब्रूते ब्रुवाते ब्रुवते
मध्यमब्रूषे ब्रुवाथे ब्रूध्वे
उत्तमब्रुवे ब्रूवहे ब्रूमहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: अस् / वा / आस् / ख्या / वश्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम