आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अप + ईक्ष् (भ्वादिः, प्रथम पुरुष)
आत्मनेपदेएकःद्वौबहवः
प्रथमईक्षते ईक्षेते ईक्षन्ते
मध्यमईक्षसे ईक्षेथे ईक्षध्वे
उत्तमईक्षे ईक्षावहे ईक्षामहे
कर्मणिएकःद्वौबहवः
प्रथमईक्ष्यते ईक्ष्येते ईक्ष्यन्ते
मध्यमईक्ष्यसे ईक्ष्येथे ईक्ष्यध्वे
उत्तमईक्ष्ये ईक्ष्यावहे ईक्ष्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: यम् / कित् / गम् / वम् / जै
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम