आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

पीड् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमपीडयति पीडयतः पीडयन्ति
मध्यमपीडयसि पीडयथः पीडयथ
उत्तमपीडयामि पीडयावः पीडयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमपीडयते पीडयेते पीडयन्ते
मध्यमपीडयसे पीडयेथे पीडयध्वे
उत्तमपीडये पीडयावहे पीडयामहे
कर्मणिएकःद्वौबहवः
प्रथमपीड्यते पीड्येते पीड्यन्ते
मध्यमपीड्यसे पीड्येथे पीड्यध्वे
उत्तमपीड्ये पीड्यावहे पीड्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: क्षल् / धूप् / अर्च् / पाल् / अञ्ज्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम