आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अनु + सृ (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमसरति सरतः सरन्ति
मध्यमसरसि सरथः सरथ
उत्तमसरामि सरावः सरामः
कर्मणिएकःद्वौबहवः
प्रथमस्रियते स्रियेते स्रियन्ते
मध्यमस्रियसे स्रियेथे स्रियध्वे
उत्तमस्रिये स्रियावहे स्रियामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: त्यज् / क्रम् / ध्यै / ईक्ष् / हृ
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम