आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अनु + वृत् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमवर्तति वर्ततः वर्तन्ति
मध्यमवर्तसि वर्तथः वर्तथ
उत्तमवर्तामि वर्तावः वर्तामः
आत्मनेपदेएकःद्वौबहवः
प्रथमवर्तते वर्तेते वर्तन्ते
मध्यमवर्तसे वर्तेथे वर्तध्वे
उत्तमवर्ते वर्तावहे वर्तामहे
कर्मणिएकःद्वौबहवः
प्रथमवृत्यते वृत्येते वृत्यन्ते
मध्यमवृत्यसे वृत्येथे वृत्यध्वे
उत्तमवृत्ये वृत्यावहे वृत्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: दह् / पच् / स्था / ध्यै / क्रम्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम