आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अनु + पाल् (चुरादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमपालयति पालयतः पालयन्ति
मध्यमपालयसि पालयथः पालयथ
उत्तमपालयामि पालयावः पालयामः
आत्मनेपदेएकःद्वौबहवः
प्रथमपालयते पालयेते पालयन्ते
मध्यमपालयसे पालयेथे पालयध्वे
उत्तमपालये पालयावहे पालयामहे
कर्मणिएकःद्वौबहवः
प्रथमपाल्यते पाल्येते पाल्यन्ते
मध्यमपाल्यसे पाल्येथे पाल्यध्वे
उत्तमपाल्ये पाल्यावहे पाल्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: क्लप् / चल् / धूप् / ईर् / तड्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम