आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अनु + ग्रह् (क्र्यादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमगृह्णाति | गृभ्णाति गृह्णीतः | गृभ्णीतः गृह्णन्ति | गृभ्णन्ति
मध्यमगृह्णासि | गृभ्णासि गृह्णीथः | गृभ्णीथः गृह्णीथ | गृभ्णीथ
उत्तमगृह्णामि | गृभ्णामि गृह्णीवः | गृभ्णीवः गृह्णीमः | गृभ्णीमः
कर्मणिएकःद्वौबहवः
प्रथमगृह्यते गृह्येते गृह्यन्ते
मध्यमगृह्यसे गृह्येथे गृह्यध्वे
उत्तमगृह्ये गृह्यावहे गृह्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: दॄ / ज्या / अश्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम