आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अत्युप + युज् (रुधादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमयुनक्ति युङ्क्तः युञ्जन्ति
मध्यमयुनक्षि युङ्क्थः युङ्क्थ
उत्तमयुनज्मि युञ्ज्वः युञ्ज्मः
आत्मनेपदेएकःद्वौबहवः
प्रथमयुङ्क्ते युञ्जाते युञ्जते
मध्यमयुङ्क्षे युञ्जाथे युङ्ग्ध्वे
उत्तमयुञ्जे युञ्ज्वहे युञ्ज्महे
कर्मणिएकःद्वौबहवः
प्रथमयुज्यते युज्येते युज्यन्ते
मध्यमयुज्यसे युज्येथे युज्यध्वे
उत्तमयुज्ये युज्यावहे युज्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: छिद्
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम