आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अतिविप्रकीर्णे (अकारान्तः, नपुंसकलिङ्गम्) समास split: अति-वि-प्रकीर्ण
पुमान्एकःद्वौबहवः
प्रथमाअतिविप्रकीर्णेः अतिविप्रकीर्णयौ अतिविप्रकीर्णयः
सम्बोधनम्अतिविप्रकीर्णेः | अतिविप्रकीर्णे अतिविप्रकीर्णयौ अतिविप्रकीर्णयः
द्वितीयाअतिविप्रकीर्णम् अतिविप्रकीर्णयौ अतिविप्रकीर्णयः
तृतीयाअतिविप्रकीर्णया अतिविप्रकीर्णेभ्याम् अतिविप्रकीर्णेभिः
चतुर्थीअतिविप्रकीर्णये अतिविप्रकीर्णेभ्याम् अतिविप्रकीर्णेभ्यः
पञ्चमीअतिविप्रकीर्णेः अतिविप्रकीर्णेभ्याम् अतिविप्रकीर्णेभ्यः
षष्ठीअतिविप्रकीर्णेः अतिविप्रकीर्णयोः अतिविप्रकीर्णयाम्
सप्तमीअतिविप्रकीर्णयि अतिविप्रकीर्णयोः अतिविप्रकीर्णेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी