आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अति + क्रम् (भ्वादिः, प्रथम पुरुष)
परस्मैपदेएकःद्वौबहवः
प्रथमक्रामति | क्रमति क्रामतः | क्रमतः क्रामन्ति | क्रमन्ति
मध्यमक्रामसि | क्रमसि क्रामथः | क्रमथः क्रामथ | क्रमथ
उत्तमक्रामामि | क्रमामि क्रामावः | क्रमावः क्रामामः | क्रमामः
आत्मनेपदेएकःद्वौबहवः
प्रथमक्रामते | क्रमते क्रामेते | क्रमेते क्रामन्ते | क्रमन्ते
मध्यमक्रामसे | क्रमसे क्रामेथे | क्रमेथे क्रामध्वे | क्रमध्वे
उत्तमक्रामे | क्रमे क्रामावहे | क्रमावहे क्रामामहे | क्रमामहे
कर्मणिएकःद्वौबहवः
प्रथमक्रम्यते क्रम्येते क्रम्यन्ते
मध्यमक्रम्यसे क्रम्येथे क्रम्यध्वे
उत्तमक्रम्ये क्रम्यावहे क्रम्यामहे

Conjugation data courtesy of INRIA / Gérard Huet, http://sanskrit.inria.fr/

Excercise: Try conjugating a root of the same type. For example: जै / ईर्ष्य् / गम् / स्था / जि
Copy one of the words above and paste it in the box below:
Then fill in the conjugated forms in the boxes below and then finally click "check"
अप्रत्ययान्तधातु - लट्
परस्मैपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
आत्मनेपदेएकःद्वौबहवः
प्रथम
मध्यम
उत्तम
कर्मणिएकःद्वौबहवः
प्रथम
मध्यम
उत्तम