आयुस्संस्कृतम्
Ā🌱ussaṁskr̥tam
A courseware to study Ayurveda through Aṣṭāṅgahr̥dayam.

अङ्ग (अकारान्तः, नपुंसकलिङ्गम्)
पुमान्एकःद्वौबहवः
प्रथमाअङगः अङगौ अङगाः
सम्बोधनम्अङग अङगौ अङगाः
द्वितीयाअङगम् अङगौ अङगान्
तृतीयाअङगेन अङगाभ्याम् अङगैः
चतुर्थीअङगाय अङगाभ्याम् अङगेभ्यः
पञ्चमीअङगात् अङगाभ्याम् अङगेभ्यः
षष्ठीअङगस्य अङगयोः अङगानाम्
सप्तमीअङगे अङगयोः अङगेषु

Declension data courtesy of INRIA/Gérard Huet, http://sanskrit.inria.fr/

Copy one of the words above and paste it in the box below:
Then fill in the declined forms in the boxes below and then finally click "check"
पुमान् एकः द्वौ बहवः
प्रथमा
सम्बोधनम्
द्वितीया
तृतीया
चतुर्थी
पञ्चमी
षष्ठी
सप्तमी