अन्नम्भट्टस्य तर्कसङ्ग्रहः
निधाय हृदि विश्वेशं विधाय गुरुवन्दनम्। बालानां सुखबोधाय क्रियते तर्कसंग्रहः॥
Select Root Node
पदार्थः
द्रव्यम्
गुणः
कर्म
सामान्यम्
विशेषः
समवायः
अभावः
पृथिवी
आपः
तेजः
वायुः
आकाशम्
कालः
दिक्
आत्मा
मनः
रूपम्
रसः
गन्धः
स्पर्शः
सङ्ख्या
परिमाणम्
पृथक्त्वम्
संयोगः
विभागः
परत्वम्
अपरत्वम्
गुरुत्वम्
द्रवत्वम्
स्नेहः
शब्दः
बुद्धिः
सुखम्
दुःखम्
इच्छा
द्वेषः
प्रयत्नः
धर्मः
अधर्मः
संस्कारः
Contributors
How to use
Submit Feedback
×
How to use
Click on the shaded circle (node)
to expand further.
Click on the text
to get more information in info box.
The info box
can be dragged anywhere on the screen.
An open circle (node)
cannot be expanded further.